Tanmoy's genealogy: Original document

The original documents consists of a part written in sanskrit, and a set of lists, in addition to what is personally known to me or my parents/uncles/aunts/cousins. A transliteration of the sanskrit portion (written in the modern bengali script) is given here; if you prefer to get it in Bengali script using unicode (utf-8), you can look at this instead. I got the document from my father, who got it from vishvanAtha. The web pages make extensive use of this as well as the lists which I do not reproduce here. Mistakes in the original sanskrit document is reproduced as far as possible. The different pages are separated by horizontal rules.

Almost all of it is in a uniform hand except for some intercalation in a different hand marked by {}. ... means there is text which I cannot read (which may have been crossed out!) and [] means I am not sure of the reading.


vedagarbha tatputro hemagarbhaH, tatputro ratnagarbha ... komalAGgaH tatputraH shobhana tatputraH vishokaH tatp... mAGgalI tatputraH SaSThIvara tasYa putrAtraYaH roSAkara rashmikara shishunAmAnaH shishugAGgorbabhUvaha she... revatikonAmA || roSAkarasYa putrAshcattAraH shATho shAvo dhano rAma, shAThoputra udaH tatputra she... [tatputro] govindaH tatputro [janamejaYaH] tatputrAshcat... ourasAtraYa gAu vAushca shaGkaraH po... eka [purushottamaH] gAu shivanAmA, vAu mukundapaNditaH shaGkara... dvau putrau raghunAtha sArvvabhauma bhaTTAcA... ...cakravarttInau raghunAthasYa putraH rAmajIvana bhaTTAcAr... tatputrA paJca rAmagovindavidYAlaGkArabhaTTA... rAmeshvara rAmaballabha rAma rAghavAH rAma... dvau putrau shivarAma cakravarttI gaGgarAma cakravarttI... shivarAmasYa putraH rAmabhadraH tatputrau shrIrAmakRSNa shrIshrIrAmau | gaGgArAmasYa putraH paJca ra... rAmagopAla rAmAnanda rAmasharaNa rUpanArAYanAH | moD.AkAThIgrAmasthAH rAmeshvarasYa dvauputrau vaMshashunYa... babhUvatuH |


rAmavallabhasYa dvauputrau raghudevatarkAlaGkAra rAmabhadracakravarttInau dhUlagrAmasthau raghudevasYa dvauputrau candrashekhara vAcaSpati hari cakravarttInau rAmabhadrasYa putrashcattAra nArAYaNa mAdhava rAjakishora sArvvabhauma | rAmashtArapAshAgrAmasthaH tatputrAshcattaraH mahAdeva shukadeva jaYakRSNa madhusUdanAH mahAdevasYa dvau putrau candrashekhara rAmakAntau candrashe-kharasYa putrau dvau AnandirAma janArddanavidYAlaGkArau rAmakAnto bArapAikAgrAmasthastat[putrAH] rAmacandrAdaYaH shukadevasYa putronandarAmaH tatputrojaYakRSNa... putrau gaGgAnAraYaNa rAmanArAYanau gaGganArAYanasYa putraH prANanAthadiH madhusUdanasYa dvau putrau shrIkAnta paJcAnana rudracakravarttInau shrIkAntasYa putrAH rAmaratna rAmadurlabhadaYa, rAghavasYa putrAshcattAra sUryYAdeva chakAi rudAi rAdhAi sUryYadevaH shIkArapuragrAmasthaH tatputrAttraYaH kRSNadevanYAYavAgIshabhaTTAcAryYa jaYadeva harinArAYanA kRSNadevaputrAH shaGkarA rAmendrAdaYaH tatputraH rAmaprasAdaH tatputro rAmakishora || rudAi rAdhAi bATAjoragrAmasthAH chakAi dvibhAryYaH tasYa prathamAYAM putrAH rAmadAsanYAYalaGkAravAnInAtha kRSNadAsAH dvitIYaYaM rAjArAma rudAi vaMshashunYa | rAdhAi tatputro rAmajIvana kAlIcaranau ||


gopInAtha cakravarttInaH putrau rAmakRSna paJcAnana bhaTTAcAryYA jaYarAma cakravarttInau moSakAThIgrAmasthau rAmakRSna dvibhAryYaH tasYa prathamAYA... [tra]Ya putrA shrIrAmaratneshvaraharirAmA dvitIYAYAM ratirAmavAcaSpati bhattAcAryYa rAmadevau ta[tra] shrIrAmasya putrau rAmanAtha tarkavAgIsha rAmacandrau rAmanAtha putrau rAghavashaGkarau ujirapuragrAmasthau rAmacandra putro nandarAma tatputro rAdhAkAnta bhArtsAla grAmasthaH ratneshvara putraH kRSnacandra sonArAmAH tatputroshcattAraniHsantAna shrIdharamatra sasantAnana\ shrIdhara tatputraH darpanArAYaNaH tatputra mAdhavacandra siddhAnta tatputrAshcattArashrIrAmakRSNa, gopAlacandrashrIvishveshvarashrIkedAranAthaH | harirAmasya putraH suryYadevaH jaYashrIgrAmasthaH tatputra kRSnadAsa sUryYadeva vaimatreya dhanAi, tatputro nandakishora caitpurasthaH | rati[r]Ama vAcaSpatirnabalAnivAsI tatputraH cA~da bhaTTAcAryYaH tatputro raghupatinimAi, nimAi putraH kamalAkAntajaYanArAYaNau rAmadevaputra kAshIcandra tatputrau govinda kRSNanAthau govindaputrAH ramalakSaNa bharatA Adimau shikArapure bharatshcandrahArasthaH | kRSNanAtha pratApanivAsI navalAnivAsinaH kamalAkAntasya putraH pItAmbara tatputraH shrIhariprasAda shrIgaGgAsAgarau | jaYanArAYaNa putraH shrInavakumAra |


jayarAmacakravarttIputrAH kRSnarAmanYAYalaGkArashivarAma sArvvabhaumabhattAcAryYa jagnnAtha balarAmAH kRSNarAmajagannAthau vaMshashUnYau shivarAmasYa putrogaGgAdharaH tatputromukunda Agarapure balarAmaputraH rUparAmastatputrorudrashikArapure || raghunAtha sArvvabhauma bhaTTAcAryYa cakravarttInau shreemadvikramapurAt moSakAThigrAme rajJa rAmacandrena puruSottamasahitAvAnitau || kRSNadAsa cakravarttI vikramapurasthaH tatputro rAmAnanda tatputrAstraYaH rUpanAraYaNa cakravarttI kRSNadeva nYAYavAgIsha harirAma vAcaSpataYaH kRSNadeva putraviSNuH harirAma putraH rAmabhadraH rUpanAraYana maheshvara nYAYalaGkAraH tatputro rAmacandratarkAlaGkAraH tatputraH rAmadAsa bhaTTAcAryYa cakravarttI tatputrAH balarAmatarkabhUSaNa raghupati rAjArAma raghuttamAH gaGgArAmasya putrAH paJca moD.AkAThI grAmasthA purvvenoktA raghurAmetyAdui tanmadhye raghurAmasya putraH rAmarAmatarkapaJcAnana bAishAD.IgrAmasthaH tatputrAstraYa rAmAjaYa bhaTTAcAryYa romArAma siddhAnta rAmalocana tarkabhUSaNAH rAmajaYasYaputraH rAmacandravidyAbhUSaNaH tatputrAshcattAraH navakRSNabhaTTAcAryYa rAjakRSNabhaTTAcAryYa gopInAtha bhaTTAcAryYa umAshaGkaravidyAratna | navakRSNasYa putrau dvau -


kAlImohana kAliprasAdau kAlImohanasYa putrAH ---- rAjakRSnasya putrau dvau pYArImohana rAmakumArau umAshaGkara niHsantAna | romArAmasYa putraH kRSNamohanatasya putraH govinda tasya putrAH kAlIprasanna dInabandhu madanamohana satyacaraNAH kAlIprasannasya putra rAsabihArI tatputra rAmakRSNa dInabandhu niHsantAna | rAmalocanasya putraH rAmamAnikYa vidyAlaGkAra tatputrau dvau haracharaNa sanAtana bhaTTAcAryYau (rAishArI grAmastha) sanAtanasya putra anu...

mod.AkAThIgrAmastha rAmagopAlasya dvauputrau rAmarudra siddhAnta kAlIcaraNau rAmarudrasYa putrAHpaJca rAmaratna vidyAvAgIsha ratirAma ratikAnta kAshInAtha tarkabhUSaNa shambhunAtha vidyAlaGkArAH | kAlIcaraNasya putra gopInAtha tarkavAgIsha tatputrau rAjakishora tilakacandra vidyAbhUSaNau rAjakishorasYa putraH mohana bhaTTAcAryYa (niHsantAna) moD.AkAThI grAmAsthA tilakacandra vidyAbhUSaNasYa putra rAmakumAratatputro roNamatigrAmastha candrakAnta |

rAmaratna vidyAvAgIshasYa putra rAmadurlabha tatputra rAmakAnAi vAcaSpati tatputro vishveshvara (niHsantana) kAshInAthasya


putraH AlokacandrabhaTTAcAryYa tatputrAtraYa kAlIprasanna akhilacUD.AmaNi mangalAH shambhunAthasYa putrau harinAraYaNa nYAYavAgIsha gaurinAtha tarkavAgIshau harinArAYaNasYa putrau kaLIkumAra ambikAcaraNau kAlIkumArasYa putraH sharatkumAra tatputra anukula tatputrau dvau anil sunilau || gaurInAthasya putrAHshcattAradurgA caraNa, shyAmAcaraNa, gurucaraNa shiromaNi, vanamAlI smRtiratnAH gurucaraNasya putrau satIsha guNendrau | satIshacandra cuD.AmaNeH putrau [sudhIra]harinAthau guNendrasYa putraika vishvanAthaH vishvanAthasYa putrau dvau aseema...jayakRSNau vanamAlIsmRtiratnasYa putrau dvau yAminInalinau yAminYAH putrau {catvAraH nanI phani maNi cuni cunyAH} {nalinyAH putraikAH jIvana} akhilacandracUD.AmaneHputrAtraYaH ananta gagana hArANAH ratirAma ratikAntau vaMshashUnYau babhUvatuH rUpanAraYaNavaMshashUnYa rAmAnanda haritpura grAmasthaH rAmasharaNasya putra rAmahari vidYAbhUSaNa tatputra gopIkAnta tatputra brajamoha[N]a tatputrAstraYaH Ananda mahAdeva balarAmAH AnandacandrasYa putraH pUrNacandra |

rAmabhadrasYa putrau rAmakRSNashrIshrIrAmau rAmakRSNasyaputra rAmagaGgAtatputra rAmadhanatatputranavakRSNa[sh]tatputrAshcattAraH rAdhAnAthaharanAthadinanAthashrInAtha


moD.AkAThIgrAmastha shrIshrIrAmasya putra kRSNacandratatputra rAmamuNi tatputra rAjacandra tatputra lakSaNa tasYa dvau putrau kArttika nikuJjau |

tArapAshAgrAmasthita janArddanavidyAlaGkArasya putrau dvau kRSNakiGkara sArvvabhauma rAmagaGgA tarkabhUSaNau kRSNakiGkarasYa putra yugalakishorasiddhAnta tasya putrau dvau shYAmakishorarasikau shYAmakishorasYa putrau shItalabhajakRSNAu rasikasYa putrau tArakasArasakAntau rAmagaGgA tarkabhUSaNasYa putra mRtyuJjaya tatputra...[I]shAnacandra cakravartI | AnandirAmasya putrau dvau sadAshivanYaYa paJcAnana rAjacandra tarkAlaGkArau | sadAshivasya putra kAlidAsa kAlidAsasya putrau pArvvatIcaraNa devicaraNau | pArvvatIcaraNasYa putra rAmadhana cakravarttI rAjacandra cakravarttInaH putrau dvau rAmanAtha kRSNadAsau kRSnadAsasYa putrAH govinda candra cakravarttI kAshIcandra Ishvaracandra harakumAra govindasya putraika rAmanAthasYa dvau putrau |


Valid HTML 4.0! Valid CSS!